B 357-9 Agnisthāpanavidhi
Manuscript culture infobox
Filmed in: B 357/9
Title: Agnisthāpanavidhi
Dimensions: 23.2 x 12 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1952
Acc No.: NAK 4/1285
Remarks: B 357(B)/9
Reel No. B 357/9
Inventory No. 1375
Title Agnisthāpanavidhi
Remarks
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.2 x 12.0 cm
Binding Hole(s)
Folios 61
Lines per Page 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sthā. and in
the lower right-hand margin under the word rāmaḥ.
Scribe
Date of Copying
Place of Copying
King ŚS 1817 VS 1952
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1285
Manuscript Features
Excerpts
śrīgaṇeśāya namaḥ ||
athāgnisthāpanavidhiḥ ||
oṃ yaddevetri kaṇḍikātrayeṇa karmapātraṃ karttavyam || oṃ yaddevā devaheḍanaṃ devāṣaś
cakṛmā vayam | agnir mā tasmād enaso viśvān muñcantva guṃ ha śaḥ || yadi divā yadi naktam enā
guṃ si cakṛmā vayam | vāyur mā tasmād enaso viśvān muñcantva guṃ ha śaḥ || yadi jāgrad yadi
svapna ‘ enā guṃ si cakṛmā vayam | sūryo mā tasmād enaso viśvān muñcatva guṃ ha śaḥ ||
oṃ pavitrestho vaiṣṇavyau savitur vaḥ prasava ‘utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ ||
iti pavitre kṣipet || (fol. 1v1–7)
«End:»
oṃ śaṇḍāmarketi prajāpatiṛṣis triṣṭup chandaḥ āliṣatā devatā phalīkaraṇamiśrasarṣapahome viniyogaḥ ||
oṃ śaṇḍāmarkā upavīraḥ śauṃḍikeya ulūkhalaḥ
malimluco droṇāśaś cyavano nasyatāditaḥ svāhā ||
idaṃ śaṇḍāmarkābhyāṃ upavīrāya śaūṇḍikeyāya ulūkhalāya maliṃlucādroṇebhyaś cyavanāya || (fol. 60v2–7)
«Colophon»
iti sarvakarmasādhāraṇaagnisthāpanavidhiḥ || || śrīśāke 1817 samvat 1952 sāla miti śrāvaṇa vadi 14 roja 1 śāubham || ||
|| || (fol. 60v7–61v2)
Microfilm Details
Reel No. B 357/9
Date of Filming 24-10-1972
Exposures 66
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 28-02-2013
Bibliography