B 357-9 Agnisthāpanavidhi

Manuscript culture infobox

Filmed in: B 357/9
Title: Agnisthāpanavidhi
Dimensions: 23.2 x 12 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1952
Acc No.: NAK 4/1285
Remarks: B 357(B)/9



Reel No. B 357/9

Inventory No. 1375

Title Agnisthāpanavidhi

Remarks

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.2 x 12.0 cm

Binding Hole(s)

Folios 61

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sthā. and in

the lower right-hand margin under the word rāmaḥ.

Scribe

Date of Copying

Place of Copying

King ŚS 1817 VS 1952

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1285

Manuscript Features

Excerpts

śrīgaṇeśāya namaḥ ||


athāgnisthāpanavidhiḥ ||


oṃ yaddevetri kaṇḍikātrayeṇa karmapātraṃ karttavyam || oṃ yaddevā devaheḍanaṃ devāṣaś


cakṛmā vayam | agnir mā tasmād enaso viśvān muñcantva guṃ ha śaḥ || yadi divā yadi naktam enā


guṃ si cakṛmā vayam | vāyur mā tasmād enaso viśvān muñcantva guṃ ha śaḥ || yadi jāgrad yadi


svapna ‘ enā guṃ si cakṛmā vayam | sūryo mā tasmād enaso viśvān muñcatva guṃ ha śaḥ ||


oṃ pavitrestho vaiṣṇavyau savitur vaḥ prasava ‘utpunāmy acchidreṇa pavitreṇa sūryasya raśmibhiḥ ||


iti pavitre kṣipet || (fol. 1v1–7)


«End:»


oṃ śaṇḍāmarketi prajāpatiṛṣis triṣṭup chandaḥ āliṣatā devatā phalīkaraṇamiśrasarṣapahome viniyogaḥ ||


oṃ śaṇḍāmarkā upavīraḥ śauṃḍikeya ulūkhalaḥ


malimluco droṇāśaś cyavano nasyatāditaḥ svāhā ||


idaṃ śaṇḍāmarkābhyāṃ upavīrāya śaūṇḍikeyāya ulūkhalāya maliṃlucādroṇebhyaś cyavanāya || (fol. 60v2–7)


«Colophon»


iti sarvakarmasādhāraṇaagnisthāpanavidhiḥ || || śrīśāke 1817 samvat 1952 sāla miti śrāvaṇa vadi 14 roja 1 śāubham || ||


|| || (fol. 60v7–61v2)


Microfilm Details

Reel No. B 357/9

Date of Filming 24-10-1972

Exposures 66

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 28-02-2013

Bibliography